श्रीमद्भगवद्गीता - Digital Archive
॥ अथ श्रीमद्भगवद्गीता ॥ ॥ अथ पञ्चमोऽध्यायः कर्मसंन्यासयोगः ॥
अध्याय 5, श्लोक 1

अर्जुन उवाच — संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 2

श्रीभगवानुवाच — संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 3

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 4

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 5

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 6

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 8

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्श‍ृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 9

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 10

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 11

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥११ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 12

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥१२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 13

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥१३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 14

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥१४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 15

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥१५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 16

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥१६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 17

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥१७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 18

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 19

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥१९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 20

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥२० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 21

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥२१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 22

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 23

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 24

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥२४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 25

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥२५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 26

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥२६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 27

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥२७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 28

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥२८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 5, श्लोक 29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है