श्रीमद्भगवद्गीता - Digital Archive
॥ अथ श्रीमद्भगवद्गीता ॥ ॥ अथ पञ्चदशोऽध्यायः पुरुषोत्तमयोगः ॥
अध्याय 15, श्लोक 1

श्रीभगवानुवाच — ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 2

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 3

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा ॥३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 4

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 5

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै- र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 6

न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 7

ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 8

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 9

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 10

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 11

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥११ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 12

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 13

गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 14

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 15

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 16

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 17

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 18

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 19

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥१९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 15, श्लोक 20

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥२० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है