श्रीमद्भगवद्गीता - Digital Archive
॥ अथ श्रीमद्भगवद्गीता ॥ ॥ अथ द्वितीयोऽध्यायः साङ्ख्ययोगः ॥
अध्याय 2, श्लोक 1

सञ्जय उवाच — तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध है
अध्याय 2, श्लोक 2

श्रीभगवानुवाच — कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 3

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 4

अर्जुन उवाच — कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 5

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 6

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 7

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 8

न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 9

सञ्जय उवाच — एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 10

तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥१० ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 11

श्रीभगवानुवाच — अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥११ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 12

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥१२ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 13

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 14

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥१४ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 15

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥१५ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 16

नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१६ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 17

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१७ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 18

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥१८ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 19

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 20

न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२० ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 21

वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 22

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥२२ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 23

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२३ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 24

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२४ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 25

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२५ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 26

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 27

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 28

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 29

आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः श‍ृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 30

देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥३० ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 31

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 32

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥३२ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 33

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥३३ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 34

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥३४ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 35

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥३५ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 36

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 37

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥३७ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 38

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥३८ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 39

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां श‍ृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥३९ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 40

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४० ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 41

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥४१ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 42

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥४२ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 43

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥४३ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 44

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 45

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 46

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 47

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥४७ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 48

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 49

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥४९ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 50

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५० ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 51

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥५१ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 52

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 53

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥५३ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 54

अर्जुन उवाच — स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥५४ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 55

श्रीभगवानुवाच — प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥५५ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 56

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥५६ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 58

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 59

विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥५९ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 60

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६० ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 61

तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 62

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥६२ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 63

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥६३ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 64

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥६४ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 65

प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 66

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥६६ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 67

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥६७ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 68

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥६८ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 69

या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 70

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥७० ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 71

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥७१ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 2, श्लोक 72

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२ ॥

प्रदर्शन संपादन 1 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है