श्रीमद्भगवद्गीता - Digital Archive
॥ अथ श्रीमद्भगवद्गीता ॥ ॥ अथ चतुर्दशोऽध्यायः गुणत्रयविभागयोगः ॥
अध्याय 14, श्लोक 1

श्रीभगवानुवाच — परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 2

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 3

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 4

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 5

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 6

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 7

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 8

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 9

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 10

रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥१० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 11

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥११ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 12

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 13

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 14

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥१४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 15

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 16

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 17

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 18

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 19

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥१९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 20

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥२० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 21

अर्जुन उवाच — कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥२१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 22

श्रीभगवानुवाच — प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 23

उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥२३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 24

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥२४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 25

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥२५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 26

मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥२६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 14, श्लोक 27

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है