श्रीमद्भगवद्गीता - Digital Archive
॥ अथ श्रीमद्भगवद्गीता ॥ ॥ अथ दशमोऽध्यायः विभूतियोगः ॥
अध्याय 10, श्लोक 1

श्रीभगवानुवाच — भूय एव महाबाहो श‍ृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 2

न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 3

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 4

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 5

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 6

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 7

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 8

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 9

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 10

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 11

तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 12

अर्जुन उवाच — परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 13

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 14

सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 15

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥१५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 16

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 17

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 18

विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि श‍ृण्वतो नास्ति मेऽमृतम् ॥१८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 19

श्रीभगवानुवाच — हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 20

अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥२० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 21

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥२१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 22

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥२२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 23

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥२३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 24

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥२४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 25

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥२५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 26

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥२६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 27

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 28

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥२८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 29

अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥२९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 30

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥३० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 31

पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥३१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 32

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥३२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 33

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥३३ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 34

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥३४ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 35

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥३५ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 36

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥३६ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 37

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥३७ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 38

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥३८ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 39

यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥३९ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 40

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥४० ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 41

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥४१ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है
अध्याय 10, श्लोक 42

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥४२ ॥

प्रदर्शन संपादन 0 भाष्य व्याकरण विश्लेषण उपलब्ध नहीं है