Verse Display - श्रीमद्भगवद्गीता
अध्याय 2 श्लोक 1
अगला
श्लोक

सञ्जय उवाच — तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥१ ॥

व्याकरण विश्लेषण

सञ्जयः १/१ उवाच I२/१ । तम् २/१ तथा ० कृपया ३/१ आविष्टम् २/१ अश्रुपूर्णाकुलेक्षणम् २/१ । विषीदन्तम् २/१ इदम् २/१ वाक्यम् २/१ उवाच I२/१ मधुसूदनः १/१ ॥२.१॥

  • सञ्जयः = सञ्जय REF_PLACEHOLDER_० + कर्तरि उवाच १/१
  • उवाच = वच् REF_PLACEHOLDER_० + लिट्/कर्तरि/I२/१
  • तम् = तद् REF_PLACEHOLDER_० + adj. २/१
  • तथा = अव्ययम्
    • तद् REF_PLACEHOLDER_० + थाल् REF_PLACEHOLDER_१
  • कृपया = कृपा REF_PLACEHOLDER_० + कर्तरि आविष्टम् ३/१
  • आविष्टम् = आविष्ट REF_PLACEHOLDER_० + adj. २/१
    • आ + विश् + क्त REF_PLACEHOLDER_०
  • अश्रुपूर्णाकुलेक्षणम् = अश्रुपूर्णाकुलेक्षण REF_PLACEHOLDER_० + adj. २/१
    • अश्रुणा पूर्णेन आकुले ईक्षणे यस्य सः अश्रुपूर्णाकुलेक्षणः
  • विषीदन्तम् = विषीदत् REF_PLACEHOLDER_० + adj. २/१
    • वि + सद् + शतृ REF_PLACEHOLDER_०
  • इदम् = इदम् REF_PLACEHOLDER_० + adj. वाक्यम् २/१
  • वाक्यम् = वाक्य REF_PLACEHOLDER_० + कर्मणि उवाच २/१
  • उवाच = वच् REF_PLACEHOLDER_० + लिट्/कर्तरि/I२/१
  • मधुसूदनः = मधुसूदन REF_PLACEHOLDER_० + कर्तरि उवाच १/१
  • पद १:
    • सञ्जयः १/१ उवाच I२/१
    • REF_PLACEHOLDER_० REF_PLACEHOLDER_१
  • पद २:
    • तथा ० कृपया ३/१ आविष्टम् २/१ अश्रुपूर्णाकुलेक्षणम् २/१ तम् २/१ विषीदन्तम् २/१
    • इदम् २/१ वाक्यम् २/१ मधुसूदनः १/१ उवाच I२/१ ॥२.१॥
REF_PLACEHOLDER_० REF_PLACEHOLDER_१ REF_PLACEHOLDER_२ REF_PLACEHOLDER_३ REF_PLACEHOLDER_४, REF_PLACEHOLDER_५, REF_PLACEHOLDER_६ REF_PLACEHOLDER_७ REF_PLACEHOLDER_८ REF_PLACEHOLDER_९.

श्रीशाङ्करभाष्य
भाष्य अभी उपलब्ध नहीं है